Declension table of ?samādhāyaka

Deva

NeuterSingularDualPlural
Nominativesamādhāyakam samādhāyake samādhāyakāni
Vocativesamādhāyaka samādhāyake samādhāyakāni
Accusativesamādhāyakam samādhāyake samādhāyakāni
Instrumentalsamādhāyakena samādhāyakābhyām samādhāyakaiḥ
Dativesamādhāyakāya samādhāyakābhyām samādhāyakebhyaḥ
Ablativesamādhāyakāt samādhāyakābhyām samādhāyakebhyaḥ
Genitivesamādhāyakasya samādhāyakayoḥ samādhāyakānām
Locativesamādhāyake samādhāyakayoḥ samādhāyakeṣu

Compound samādhāyaka -

Adverb -samādhāyakam -samādhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria