Declension table of ?samādhātavyā

Deva

FeminineSingularDualPlural
Nominativesamādhātavyā samādhātavye samādhātavyāḥ
Vocativesamādhātavye samādhātavye samādhātavyāḥ
Accusativesamādhātavyām samādhātavye samādhātavyāḥ
Instrumentalsamādhātavyayā samādhātavyābhyām samādhātavyābhiḥ
Dativesamādhātavyāyai samādhātavyābhyām samādhātavyābhyaḥ
Ablativesamādhātavyāyāḥ samādhātavyābhyām samādhātavyābhyaḥ
Genitivesamādhātavyāyāḥ samādhātavyayoḥ samādhātavyānām
Locativesamādhātavyāyām samādhātavyayoḥ samādhātavyāsu

Adverb -samādhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria