Declension table of ?samādeśana

Deva

NeuterSingularDualPlural
Nominativesamādeśanam samādeśane samādeśanāni
Vocativesamādeśana samādeśane samādeśanāni
Accusativesamādeśanam samādeśane samādeśanāni
Instrumentalsamādeśanena samādeśanābhyām samādeśanaiḥ
Dativesamādeśanāya samādeśanābhyām samādeśanebhyaḥ
Ablativesamādeśanāt samādeśanābhyām samādeśanebhyaḥ
Genitivesamādeśanasya samādeśanayoḥ samādeśanānām
Locativesamādeśane samādeśanayoḥ samādeśaneṣu

Compound samādeśana -

Adverb -samādeśanam -samādeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria