Declension table of samādeśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādeśanam | samādeśane | samādeśanāni |
Vocative | samādeśana | samādeśane | samādeśanāni |
Accusative | samādeśanam | samādeśane | samādeśanāni |
Instrumental | samādeśanena | samādeśanābhyām | samādeśanaiḥ |
Dative | samādeśanāya | samādeśanābhyām | samādeśanebhyaḥ |
Ablative | samādeśanāt | samādeśanābhyām | samādeśanebhyaḥ |
Genitive | samādeśanasya | samādeśanayoḥ | samādeśanānām |
Locative | samādeśane | samādeśanayoḥ | samādeśaneṣu |