Declension table of ?samādeya

Deva

NeuterSingularDualPlural
Nominativesamādeyam samādeye samādeyāni
Vocativesamādeya samādeye samādeyāni
Accusativesamādeyam samādeye samādeyāni
Instrumentalsamādeyena samādeyābhyām samādeyaiḥ
Dativesamādeyāya samādeyābhyām samādeyebhyaḥ
Ablativesamādeyāt samādeyābhyām samādeyebhyaḥ
Genitivesamādeyasya samādeyayoḥ samādeyānām
Locativesamādeye samādeyayoḥ samādeyeṣu

Compound samādeya -

Adverb -samādeyam -samādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria