Declension table of samādattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādattaḥ | samādattau | samādattāḥ |
Vocative | samādatta | samādattau | samādattāḥ |
Accusative | samādattam | samādattau | samādattān |
Instrumental | samādattena | samādattābhyām | samādattaiḥ |
Dative | samādattāya | samādattābhyām | samādattebhyaḥ |
Ablative | samādattāt | samādattābhyām | samādattebhyaḥ |
Genitive | samādattasya | samādattayoḥ | samādattānām |
Locative | samādatte | samādattayoḥ | samādatteṣu |