Declension table of ?samādaraṇīya

Deva

MasculineSingularDualPlural
Nominativesamādaraṇīyaḥ samādaraṇīyau samādaraṇīyāḥ
Vocativesamādaraṇīya samādaraṇīyau samādaraṇīyāḥ
Accusativesamādaraṇīyam samādaraṇīyau samādaraṇīyān
Instrumentalsamādaraṇīyena samādaraṇīyābhyām samādaraṇīyaiḥ samādaraṇīyebhiḥ
Dativesamādaraṇīyāya samādaraṇīyābhyām samādaraṇīyebhyaḥ
Ablativesamādaraṇīyāt samādaraṇīyābhyām samādaraṇīyebhyaḥ
Genitivesamādaraṇīyasya samādaraṇīyayoḥ samādaraṇīyānām
Locativesamādaraṇīye samādaraṇīyayoḥ samādaraṇīyeṣu

Compound samādaraṇīya -

Adverb -samādaraṇīyam -samādaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria