Declension table of ?samādara

Deva

MasculineSingularDualPlural
Nominativesamādaraḥ samādarau samādarāḥ
Vocativesamādara samādarau samādarāḥ
Accusativesamādaram samādarau samādarān
Instrumentalsamādareṇa samādarābhyām samādaraiḥ samādarebhiḥ
Dativesamādarāya samādarābhyām samādarebhyaḥ
Ablativesamādarāt samādarābhyām samādarebhyaḥ
Genitivesamādarasya samādarayoḥ samādarāṇām
Locativesamādare samādarayoḥ samādareṣu

Compound samādara -

Adverb -samādaram -samādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria