Declension table of ?samādāpaka

Deva

NeuterSingularDualPlural
Nominativesamādāpakam samādāpake samādāpakāni
Vocativesamādāpaka samādāpake samādāpakāni
Accusativesamādāpakam samādāpake samādāpakāni
Instrumentalsamādāpakena samādāpakābhyām samādāpakaiḥ
Dativesamādāpakāya samādāpakābhyām samādāpakebhyaḥ
Ablativesamādāpakāt samādāpakābhyām samādāpakebhyaḥ
Genitivesamādāpakasya samādāpakayoḥ samādāpakānām
Locativesamādāpake samādāpakayoḥ samādāpakeṣu

Compound samādāpaka -

Adverb -samādāpakam -samādāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria