Declension table of ?samādānika

Deva

NeuterSingularDualPlural
Nominativesamādānikam samādānike samādānikāni
Vocativesamādānika samādānike samādānikāni
Accusativesamādānikam samādānike samādānikāni
Instrumentalsamādānikena samādānikābhyām samādānikaiḥ
Dativesamādānikāya samādānikābhyām samādānikebhyaḥ
Ablativesamādānikāt samādānikābhyām samādānikebhyaḥ
Genitivesamādānikasya samādānikayoḥ samādānikānām
Locativesamādānike samādānikayoḥ samādānikeṣu

Compound samādānika -

Adverb -samādānikam -samādānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria