Declension table of ?samādṛta

Deva

NeuterSingularDualPlural
Nominativesamādṛtam samādṛte samādṛtāni
Vocativesamādṛta samādṛte samādṛtāni
Accusativesamādṛtam samādṛte samādṛtāni
Instrumentalsamādṛtena samādṛtābhyām samādṛtaiḥ
Dativesamādṛtāya samādṛtābhyām samādṛtebhyaḥ
Ablativesamādṛtāt samādṛtābhyām samādṛtebhyaḥ
Genitivesamādṛtasya samādṛtayoḥ samādṛtānām
Locativesamādṛte samādṛtayoḥ samādṛteṣu

Compound samādṛta -

Adverb -samādṛtam -samādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria