Declension table of samādṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādṛtaḥ | samādṛtau | samādṛtāḥ |
Vocative | samādṛta | samādṛtau | samādṛtāḥ |
Accusative | samādṛtam | samādṛtau | samādṛtān |
Instrumental | samādṛtena | samādṛtābhyām | samādṛtaiḥ |
Dative | samādṛtāya | samādṛtābhyām | samādṛtebhyaḥ |
Ablative | samādṛtāt | samādṛtābhyām | samādṛtebhyaḥ |
Genitive | samādṛtasya | samādṛtayoḥ | samādṛtānām |
Locative | samādṛte | samādṛtayoḥ | samādṛteṣu |