Declension table of samādṛta

Deva

MasculineSingularDualPlural
Nominativesamādṛtaḥ samādṛtau samādṛtāḥ
Vocativesamādṛta samādṛtau samādṛtāḥ
Accusativesamādṛtam samādṛtau samādṛtān
Instrumentalsamādṛtena samādṛtābhyām samādṛtaiḥ
Dativesamādṛtāya samādṛtābhyām samādṛtebhyaḥ
Ablativesamādṛtāt samādṛtābhyām samādṛtebhyaḥ
Genitivesamādṛtasya samādṛtayoḥ samādṛtānām
Locativesamādṛte samādṛtayoḥ samādṛteṣu

Compound samādṛta -

Adverb -samādṛtam -samādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria