Declension table of ?samāceṣṭita

Deva

NeuterSingularDualPlural
Nominativesamāceṣṭitam samāceṣṭite samāceṣṭitāni
Vocativesamāceṣṭita samāceṣṭite samāceṣṭitāni
Accusativesamāceṣṭitam samāceṣṭite samāceṣṭitāni
Instrumentalsamāceṣṭitena samāceṣṭitābhyām samāceṣṭitaiḥ
Dativesamāceṣṭitāya samāceṣṭitābhyām samāceṣṭitebhyaḥ
Ablativesamāceṣṭitāt samāceṣṭitābhyām samāceṣṭitebhyaḥ
Genitivesamāceṣṭitasya samāceṣṭitayoḥ samāceṣṭitānām
Locativesamāceṣṭite samāceṣṭitayoḥ samāceṣṭiteṣu

Compound samāceṣṭita -

Adverb -samāceṣṭitam -samāceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria