Declension table of ?samācarita

Deva

NeuterSingularDualPlural
Nominativesamācaritam samācarite samācaritāni
Vocativesamācarita samācarite samācaritāni
Accusativesamācaritam samācarite samācaritāni
Instrumentalsamācaritena samācaritābhyām samācaritaiḥ
Dativesamācaritāya samācaritābhyām samācaritebhyaḥ
Ablativesamācaritāt samācaritābhyām samācaritebhyaḥ
Genitivesamācaritasya samācaritayoḥ samācaritānām
Locativesamācarite samācaritayoḥ samācariteṣu

Compound samācarita -

Adverb -samācaritam -samācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria