Declension table of ?samācarita

Deva

MasculineSingularDualPlural
Nominativesamācaritaḥ samācaritau samācaritāḥ
Vocativesamācarita samācaritau samācaritāḥ
Accusativesamācaritam samācaritau samācaritān
Instrumentalsamācaritena samācaritābhyām samācaritaiḥ samācaritebhiḥ
Dativesamācaritāya samācaritābhyām samācaritebhyaḥ
Ablativesamācaritāt samācaritābhyām samācaritebhyaḥ
Genitivesamācaritasya samācaritayoḥ samācaritānām
Locativesamācarite samācaritayoḥ samācariteṣu

Compound samācarita -

Adverb -samācaritam -samācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria