Declension table of ?samācaraṇīya

Deva

NeuterSingularDualPlural
Nominativesamācaraṇīyam samācaraṇīye samācaraṇīyāni
Vocativesamācaraṇīya samācaraṇīye samācaraṇīyāni
Accusativesamācaraṇīyam samācaraṇīye samācaraṇīyāni
Instrumentalsamācaraṇīyena samācaraṇīyābhyām samācaraṇīyaiḥ
Dativesamācaraṇīyāya samācaraṇīyābhyām samācaraṇīyebhyaḥ
Ablativesamācaraṇīyāt samācaraṇīyābhyām samācaraṇīyebhyaḥ
Genitivesamācaraṇīyasya samācaraṇīyayoḥ samācaraṇīyānām
Locativesamācaraṇīye samācaraṇīyayoḥ samācaraṇīyeṣu

Compound samācaraṇīya -

Adverb -samācaraṇīyam -samācaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria