Declension table of ?samācara

Deva

NeuterSingularDualPlural
Nominativesamācaram samācare samācarāṇi
Vocativesamācara samācare samācarāṇi
Accusativesamācaram samācare samācarāṇi
Instrumentalsamācareṇa samācarābhyām samācaraiḥ
Dativesamācarāya samācarābhyām samācarebhyaḥ
Ablativesamācarāt samācarābhyām samācarebhyaḥ
Genitivesamācarasya samācarayoḥ samācarāṇām
Locativesamācare samācarayoḥ samācareṣu

Compound samācara -

Adverb -samācaram -samācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria