Declension table of ?samācara

Deva

MasculineSingularDualPlural
Nominativesamācaraḥ samācarau samācarāḥ
Vocativesamācara samācarau samācarāḥ
Accusativesamācaram samācarau samācarān
Instrumentalsamācareṇa samācarābhyām samācaraiḥ samācarebhiḥ
Dativesamācarāya samācarābhyām samācarebhyaḥ
Ablativesamācarāt samācarābhyām samācarebhyaḥ
Genitivesamācarasya samācarayoḥ samācarāṇām
Locativesamācare samācarayoḥ samācareṣu

Compound samācara -

Adverb -samācaram -samācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria