Declension table of samācāra

Deva

NeuterSingularDualPlural
Nominativesamācāram samācāre samācārāṇi
Vocativesamācāra samācāre samācārāṇi
Accusativesamācāram samācāre samācārāṇi
Instrumentalsamācāreṇa samācārābhyām samācāraiḥ
Dativesamācārāya samācārābhyām samācārebhyaḥ
Ablativesamācārāt samācārābhyām samācārebhyaḥ
Genitivesamācārasya samācārayoḥ samācārāṇām
Locativesamācāre samācārayoḥ samācāreṣu

Compound samācāra -

Adverb -samācāram -samācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria