Declension table of ?samābhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamābhāṣaṇam samābhāṣaṇe samābhāṣaṇāni
Vocativesamābhāṣaṇa samābhāṣaṇe samābhāṣaṇāni
Accusativesamābhāṣaṇam samābhāṣaṇe samābhāṣaṇāni
Instrumentalsamābhāṣaṇena samābhāṣaṇābhyām samābhāṣaṇaiḥ
Dativesamābhāṣaṇāya samābhāṣaṇābhyām samābhāṣaṇebhyaḥ
Ablativesamābhāṣaṇāt samābhāṣaṇābhyām samābhāṣaṇebhyaḥ
Genitivesamābhāṣaṇasya samābhāṣaṇayoḥ samābhāṣaṇānām
Locativesamābhāṣaṇe samābhāṣaṇayoḥ samābhāṣaṇeṣu

Compound samābhāṣaṇa -

Adverb -samābhāṣaṇam -samābhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria