Declension table of samābhṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samābhṛtam | samābhṛte | samābhṛtāni |
Vocative | samābhṛta | samābhṛte | samābhṛtāni |
Accusative | samābhṛtam | samābhṛte | samābhṛtāni |
Instrumental | samābhṛtena | samābhṛtābhyām | samābhṛtaiḥ |
Dative | samābhṛtāya | samābhṛtābhyām | samābhṛtebhyaḥ |
Ablative | samābhṛtāt | samābhṛtābhyām | samābhṛtebhyaḥ |
Genitive | samābhṛtasya | samābhṛtayoḥ | samābhṛtānām |
Locative | samābhṛte | samābhṛtayoḥ | samābhṛteṣu |