Declension table of ?samābhṛta

Deva

MasculineSingularDualPlural
Nominativesamābhṛtaḥ samābhṛtau samābhṛtāḥ
Vocativesamābhṛta samābhṛtau samābhṛtāḥ
Accusativesamābhṛtam samābhṛtau samābhṛtān
Instrumentalsamābhṛtena samābhṛtābhyām samābhṛtaiḥ samābhṛtebhiḥ
Dativesamābhṛtāya samābhṛtābhyām samābhṛtebhyaḥ
Ablativesamābhṛtāt samābhṛtābhyām samābhṛtebhyaḥ
Genitivesamābhṛtasya samābhṛtayoḥ samābhṛtānām
Locativesamābhṛte samābhṛtayoḥ samābhṛteṣu

Compound samābhṛta -

Adverb -samābhṛtam -samābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria