Declension table of ?samāṃśahāriṇī

Deva

FeminineSingularDualPlural
Nominativesamāṃśahāriṇī samāṃśahāriṇyau samāṃśahāriṇyaḥ
Vocativesamāṃśahāriṇi samāṃśahāriṇyau samāṃśahāriṇyaḥ
Accusativesamāṃśahāriṇīm samāṃśahāriṇyau samāṃśahāriṇīḥ
Instrumentalsamāṃśahāriṇyā samāṃśahāriṇībhyām samāṃśahāriṇībhiḥ
Dativesamāṃśahāriṇyai samāṃśahāriṇībhyām samāṃśahāriṇībhyaḥ
Ablativesamāṃśahāriṇyāḥ samāṃśahāriṇībhyām samāṃśahāriṇībhyaḥ
Genitivesamāṃśahāriṇyāḥ samāṃśahāriṇyoḥ samāṃśahāriṇīnām
Locativesamāṃśahāriṇyām samāṃśahāriṇyoḥ samāṃśahāriṇīṣu

Compound samāṃśahāriṇi - samāṃśahāriṇī -

Adverb -samāṃśahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria