Declension table of ?samāṃśabhāginī

Deva

FeminineSingularDualPlural
Nominativesamāṃśabhāginī samāṃśabhāginyau samāṃśabhāginyaḥ
Vocativesamāṃśabhāgini samāṃśabhāginyau samāṃśabhāginyaḥ
Accusativesamāṃśabhāginīm samāṃśabhāginyau samāṃśabhāginīḥ
Instrumentalsamāṃśabhāginyā samāṃśabhāginībhyām samāṃśabhāginībhiḥ
Dativesamāṃśabhāginyai samāṃśabhāginībhyām samāṃśabhāginībhyaḥ
Ablativesamāṃśabhāginyāḥ samāṃśabhāginībhyām samāṃśabhāginībhyaḥ
Genitivesamāṃśabhāginyāḥ samāṃśabhāginyoḥ samāṃśabhāginīnām
Locativesamāṃśabhāginyām samāṃśabhāginyoḥ samāṃśabhāginīṣu

Compound samāṃśabhāgini - samāṃśabhāginī -

Adverb -samāṃśabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria