Declension table of ?samaṣṭyabhiprāya

Deva

MasculineSingularDualPlural
Nominativesamaṣṭyabhiprāyaḥ samaṣṭyabhiprāyau samaṣṭyabhiprāyāḥ
Vocativesamaṣṭyabhiprāya samaṣṭyabhiprāyau samaṣṭyabhiprāyāḥ
Accusativesamaṣṭyabhiprāyam samaṣṭyabhiprāyau samaṣṭyabhiprāyān
Instrumentalsamaṣṭyabhiprāyeṇa samaṣṭyabhiprāyābhyām samaṣṭyabhiprāyaiḥ samaṣṭyabhiprāyebhiḥ
Dativesamaṣṭyabhiprāyāya samaṣṭyabhiprāyābhyām samaṣṭyabhiprāyebhyaḥ
Ablativesamaṣṭyabhiprāyāt samaṣṭyabhiprāyābhyām samaṣṭyabhiprāyebhyaḥ
Genitivesamaṣṭyabhiprāyasya samaṣṭyabhiprāyayoḥ samaṣṭyabhiprāyāṇām
Locativesamaṣṭyabhiprāye samaṣṭyabhiprāyayoḥ samaṣṭyabhiprāyeṣu

Compound samaṣṭyabhiprāya -

Adverb -samaṣṭyabhiprāyam -samaṣṭyabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria