Declension table of ?samaṣṭitā

Deva

FeminineSingularDualPlural
Nominativesamaṣṭitā samaṣṭite samaṣṭitāḥ
Vocativesamaṣṭite samaṣṭite samaṣṭitāḥ
Accusativesamaṣṭitām samaṣṭite samaṣṭitāḥ
Instrumentalsamaṣṭitayā samaṣṭitābhyām samaṣṭitābhiḥ
Dativesamaṣṭitāyai samaṣṭitābhyām samaṣṭitābhyaḥ
Ablativesamaṣṭitāyāḥ samaṣṭitābhyām samaṣṭitābhyaḥ
Genitivesamaṣṭitāyāḥ samaṣṭitayoḥ samaṣṭitānām
Locativesamaṣṭitāyām samaṣṭitayoḥ samaṣṭitāsu

Adverb -samaṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria