Declension table of samṛti

Deva

FeminineSingularDualPlural
Nominativesamṛtiḥ samṛtī samṛtayaḥ
Vocativesamṛte samṛtī samṛtayaḥ
Accusativesamṛtim samṛtī samṛtīḥ
Instrumentalsamṛtyā samṛtibhyām samṛtibhiḥ
Dativesamṛtyai samṛtaye samṛtibhyām samṛtibhyaḥ
Ablativesamṛtyāḥ samṛteḥ samṛtibhyām samṛtibhyaḥ
Genitivesamṛtyāḥ samṛteḥ samṛtyoḥ samṛtīnām
Locativesamṛtyām samṛtau samṛtyoḥ samṛtiṣu

Compound samṛti -

Adverb -samṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria