Declension table of ?samṛtā

Deva

FeminineSingularDualPlural
Nominativesamṛtā samṛte samṛtāḥ
Vocativesamṛte samṛte samṛtāḥ
Accusativesamṛtām samṛte samṛtāḥ
Instrumentalsamṛtayā samṛtābhyām samṛtābhiḥ
Dativesamṛtāyai samṛtābhyām samṛtābhyaḥ
Ablativesamṛtāyāḥ samṛtābhyām samṛtābhyaḥ
Genitivesamṛtāyāḥ samṛtayoḥ samṛtānām
Locativesamṛtāyām samṛtayoḥ samṛtāsu

Adverb -samṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria