Declension table of ?samṛdha

Deva

NeuterSingularDualPlural
Nominativesamṛdham samṛdhe samṛdhāni
Vocativesamṛdha samṛdhe samṛdhāni
Accusativesamṛdham samṛdhe samṛdhāni
Instrumentalsamṛdhena samṛdhābhyām samṛdhaiḥ
Dativesamṛdhāya samṛdhābhyām samṛdhebhyaḥ
Ablativesamṛdhāt samṛdhābhyām samṛdhebhyaḥ
Genitivesamṛdhasya samṛdhayoḥ samṛdhānām
Locativesamṛdhe samṛdhayoḥ samṛdheṣu

Compound samṛdha -

Adverb -samṛdham -samṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria