Declension table of ?samṛdha

Deva

MasculineSingularDualPlural
Nominativesamṛdhaḥ samṛdhau samṛdhāḥ
Vocativesamṛdha samṛdhau samṛdhāḥ
Accusativesamṛdham samṛdhau samṛdhān
Instrumentalsamṛdhena samṛdhābhyām samṛdhaiḥ samṛdhebhiḥ
Dativesamṛdhāya samṛdhābhyām samṛdhebhyaḥ
Ablativesamṛdhāt samṛdhābhyām samṛdhebhyaḥ
Genitivesamṛdhasya samṛdhayoḥ samṛdhānām
Locativesamṛdhe samṛdhayoḥ samṛdheṣu

Compound samṛdha -

Adverb -samṛdham -samṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria