Declension table of ?samṛddhivat

Deva

NeuterSingularDualPlural
Nominativesamṛddhivat samṛddhivantī samṛddhivatī samṛddhivanti
Vocativesamṛddhivat samṛddhivantī samṛddhivatī samṛddhivanti
Accusativesamṛddhivat samṛddhivantī samṛddhivatī samṛddhivanti
Instrumentalsamṛddhivatā samṛddhivadbhyām samṛddhivadbhiḥ
Dativesamṛddhivate samṛddhivadbhyām samṛddhivadbhyaḥ
Ablativesamṛddhivataḥ samṛddhivadbhyām samṛddhivadbhyaḥ
Genitivesamṛddhivataḥ samṛddhivatoḥ samṛddhivatām
Locativesamṛddhivati samṛddhivatoḥ samṛddhivatsu

Adverb -samṛddhivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria