Declension table of ?samṛddhivat

Deva

MasculineSingularDualPlural
Nominativesamṛddhivān samṛddhivantau samṛddhivantaḥ
Vocativesamṛddhivan samṛddhivantau samṛddhivantaḥ
Accusativesamṛddhivantam samṛddhivantau samṛddhivataḥ
Instrumentalsamṛddhivatā samṛddhivadbhyām samṛddhivadbhiḥ
Dativesamṛddhivate samṛddhivadbhyām samṛddhivadbhyaḥ
Ablativesamṛddhivataḥ samṛddhivadbhyām samṛddhivadbhyaḥ
Genitivesamṛddhivataḥ samṛddhivatoḥ samṛddhivatām
Locativesamṛddhivati samṛddhivatoḥ samṛddhivatsu

Compound samṛddhivat -

Adverb -samṛddhivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria