Declension table of samṛddhivatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samṛddhivān | samṛddhivantau | samṛddhivantaḥ |
Vocative | samṛddhivan | samṛddhivantau | samṛddhivantaḥ |
Accusative | samṛddhivantam | samṛddhivantau | samṛddhivataḥ |
Instrumental | samṛddhivatā | samṛddhivadbhyām | samṛddhivadbhiḥ |
Dative | samṛddhivate | samṛddhivadbhyām | samṛddhivadbhyaḥ |
Ablative | samṛddhivataḥ | samṛddhivadbhyām | samṛddhivadbhyaḥ |
Genitive | samṛddhivataḥ | samṛddhivatoḥ | samṛddhivatām |
Locative | samṛddhivati | samṛddhivatoḥ | samṛddhivatsu |