Declension table of ?samṛddhivṛddhilābha

Deva

MasculineSingularDualPlural
Nominativesamṛddhivṛddhilābhaḥ samṛddhivṛddhilābhau samṛddhivṛddhilābhāḥ
Vocativesamṛddhivṛddhilābha samṛddhivṛddhilābhau samṛddhivṛddhilābhāḥ
Accusativesamṛddhivṛddhilābham samṛddhivṛddhilābhau samṛddhivṛddhilābhān
Instrumentalsamṛddhivṛddhilābhena samṛddhivṛddhilābhābhyām samṛddhivṛddhilābhaiḥ samṛddhivṛddhilābhebhiḥ
Dativesamṛddhivṛddhilābhāya samṛddhivṛddhilābhābhyām samṛddhivṛddhilābhebhyaḥ
Ablativesamṛddhivṛddhilābhāt samṛddhivṛddhilābhābhyām samṛddhivṛddhilābhebhyaḥ
Genitivesamṛddhivṛddhilābhasya samṛddhivṛddhilābhayoḥ samṛddhivṛddhilābhānām
Locativesamṛddhivṛddhilābhe samṛddhivṛddhilābhayoḥ samṛddhivṛddhilābheṣu

Compound samṛddhivṛddhilābha -

Adverb -samṛddhivṛddhilābham -samṛddhivṛddhilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria