Declension table of ?samṛddhisamaya

Deva

MasculineSingularDualPlural
Nominativesamṛddhisamayaḥ samṛddhisamayau samṛddhisamayāḥ
Vocativesamṛddhisamaya samṛddhisamayau samṛddhisamayāḥ
Accusativesamṛddhisamayam samṛddhisamayau samṛddhisamayān
Instrumentalsamṛddhisamayena samṛddhisamayābhyām samṛddhisamayaiḥ samṛddhisamayebhiḥ
Dativesamṛddhisamayāya samṛddhisamayābhyām samṛddhisamayebhyaḥ
Ablativesamṛddhisamayāt samṛddhisamayābhyām samṛddhisamayebhyaḥ
Genitivesamṛddhisamayasya samṛddhisamayayoḥ samṛddhisamayānām
Locativesamṛddhisamaye samṛddhisamayayoḥ samṛddhisamayeṣu

Compound samṛddhisamaya -

Adverb -samṛddhisamayam -samṛddhisamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria