Declension table of ?samṛddhimat

Deva

NeuterSingularDualPlural
Nominativesamṛddhimat samṛddhimantī samṛddhimatī samṛddhimanti
Vocativesamṛddhimat samṛddhimantī samṛddhimatī samṛddhimanti
Accusativesamṛddhimat samṛddhimantī samṛddhimatī samṛddhimanti
Instrumentalsamṛddhimatā samṛddhimadbhyām samṛddhimadbhiḥ
Dativesamṛddhimate samṛddhimadbhyām samṛddhimadbhyaḥ
Ablativesamṛddhimataḥ samṛddhimadbhyām samṛddhimadbhyaḥ
Genitivesamṛddhimataḥ samṛddhimatoḥ samṛddhimatām
Locativesamṛddhimati samṛddhimatoḥ samṛddhimatsu

Adverb -samṛddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria