Declension table of ?samṛddhimat

Deva

MasculineSingularDualPlural
Nominativesamṛddhimān samṛddhimantau samṛddhimantaḥ
Vocativesamṛddhiman samṛddhimantau samṛddhimantaḥ
Accusativesamṛddhimantam samṛddhimantau samṛddhimataḥ
Instrumentalsamṛddhimatā samṛddhimadbhyām samṛddhimadbhiḥ
Dativesamṛddhimate samṛddhimadbhyām samṛddhimadbhyaḥ
Ablativesamṛddhimataḥ samṛddhimadbhyām samṛddhimadbhyaḥ
Genitivesamṛddhimataḥ samṛddhimatoḥ samṛddhimatām
Locativesamṛddhimati samṛddhimatoḥ samṛddhimatsu

Compound samṛddhimat -

Adverb -samṛddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria