Declension table of ?samṛddhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesamṛddhikaraṇam samṛddhikaraṇe samṛddhikaraṇāni
Vocativesamṛddhikaraṇa samṛddhikaraṇe samṛddhikaraṇāni
Accusativesamṛddhikaraṇam samṛddhikaraṇe samṛddhikaraṇāni
Instrumentalsamṛddhikaraṇena samṛddhikaraṇābhyām samṛddhikaraṇaiḥ
Dativesamṛddhikaraṇāya samṛddhikaraṇābhyām samṛddhikaraṇebhyaḥ
Ablativesamṛddhikaraṇāt samṛddhikaraṇābhyām samṛddhikaraṇebhyaḥ
Genitivesamṛddhikaraṇasya samṛddhikaraṇayoḥ samṛddhikaraṇānām
Locativesamṛddhikaraṇe samṛddhikaraṇayoḥ samṛddhikaraṇeṣu

Compound samṛddhikaraṇa -

Adverb -samṛddhikaraṇam -samṛddhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria