Declension table of ?samṛddhikāmā

Deva

FeminineSingularDualPlural
Nominativesamṛddhikāmā samṛddhikāme samṛddhikāmāḥ
Vocativesamṛddhikāme samṛddhikāme samṛddhikāmāḥ
Accusativesamṛddhikāmām samṛddhikāme samṛddhikāmāḥ
Instrumentalsamṛddhikāmayā samṛddhikāmābhyām samṛddhikāmābhiḥ
Dativesamṛddhikāmāyai samṛddhikāmābhyām samṛddhikāmābhyaḥ
Ablativesamṛddhikāmāyāḥ samṛddhikāmābhyām samṛddhikāmābhyaḥ
Genitivesamṛddhikāmāyāḥ samṛddhikāmayoḥ samṛddhikāmānām
Locativesamṛddhikāmāyām samṛddhikāmayoḥ samṛddhikāmāsu

Adverb -samṛddhikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria