Declension table of ?samṛddhikāma

Deva

NeuterSingularDualPlural
Nominativesamṛddhikāmam samṛddhikāme samṛddhikāmāni
Vocativesamṛddhikāma samṛddhikāme samṛddhikāmāni
Accusativesamṛddhikāmam samṛddhikāme samṛddhikāmāni
Instrumentalsamṛddhikāmena samṛddhikāmābhyām samṛddhikāmaiḥ
Dativesamṛddhikāmāya samṛddhikāmābhyām samṛddhikāmebhyaḥ
Ablativesamṛddhikāmāt samṛddhikāmābhyām samṛddhikāmebhyaḥ
Genitivesamṛddhikāmasya samṛddhikāmayoḥ samṛddhikāmānām
Locativesamṛddhikāme samṛddhikāmayoḥ samṛddhikāmeṣu

Compound samṛddhikāma -

Adverb -samṛddhikāmam -samṛddhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria