Declension table of ?samṛddhikāma

Deva

MasculineSingularDualPlural
Nominativesamṛddhikāmaḥ samṛddhikāmau samṛddhikāmāḥ
Vocativesamṛddhikāma samṛddhikāmau samṛddhikāmāḥ
Accusativesamṛddhikāmam samṛddhikāmau samṛddhikāmān
Instrumentalsamṛddhikāmena samṛddhikāmābhyām samṛddhikāmaiḥ samṛddhikāmebhiḥ
Dativesamṛddhikāmāya samṛddhikāmābhyām samṛddhikāmebhyaḥ
Ablativesamṛddhikāmāt samṛddhikāmābhyām samṛddhikāmebhyaḥ
Genitivesamṛddhikāmasya samṛddhikāmayoḥ samṛddhikāmānām
Locativesamṛddhikāme samṛddhikāmayoḥ samṛddhikāmeṣu

Compound samṛddhikāma -

Adverb -samṛddhikāmam -samṛddhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria