Declension table of samṛddhikāmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samṛddhikāmaḥ | samṛddhikāmau | samṛddhikāmāḥ |
Vocative | samṛddhikāma | samṛddhikāmau | samṛddhikāmāḥ |
Accusative | samṛddhikāmam | samṛddhikāmau | samṛddhikāmān |
Instrumental | samṛddhikāmena | samṛddhikāmābhyām | samṛddhikāmaiḥ |
Dative | samṛddhikāmāya | samṛddhikāmābhyām | samṛddhikāmebhyaḥ |
Ablative | samṛddhikāmāt | samṛddhikāmābhyām | samṛddhikāmebhyaḥ |
Genitive | samṛddhikāmasya | samṛddhikāmayoḥ | samṛddhikāmānām |
Locative | samṛddhikāme | samṛddhikāmayoḥ | samṛddhikāmeṣu |