Declension table of ?samṛddhavegā

Deva

FeminineSingularDualPlural
Nominativesamṛddhavegā samṛddhavege samṛddhavegāḥ
Vocativesamṛddhavege samṛddhavege samṛddhavegāḥ
Accusativesamṛddhavegām samṛddhavege samṛddhavegāḥ
Instrumentalsamṛddhavegayā samṛddhavegābhyām samṛddhavegābhiḥ
Dativesamṛddhavegāyai samṛddhavegābhyām samṛddhavegābhyaḥ
Ablativesamṛddhavegāyāḥ samṛddhavegābhyām samṛddhavegābhyaḥ
Genitivesamṛddhavegāyāḥ samṛddhavegayoḥ samṛddhavegānām
Locativesamṛddhavegāyām samṛddhavegayoḥ samṛddhavegāsu

Adverb -samṛddhavegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria