Declension table of samṛddhavegāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samṛddhavegā | samṛddhavege | samṛddhavegāḥ |
Vocative | samṛddhavege | samṛddhavege | samṛddhavegāḥ |
Accusative | samṛddhavegām | samṛddhavege | samṛddhavegāḥ |
Instrumental | samṛddhavegayā | samṛddhavegābhyām | samṛddhavegābhiḥ |
Dative | samṛddhavegāyai | samṛddhavegābhyām | samṛddhavegābhyaḥ |
Ablative | samṛddhavegāyāḥ | samṛddhavegābhyām | samṛddhavegābhyaḥ |
Genitive | samṛddhavegāyāḥ | samṛddhavegayoḥ | samṛddhavegānām |
Locative | samṛddhavegāyām | samṛddhavegayoḥ | samṛddhavegāsu |