Declension table of ?samṛddhavega

Deva

NeuterSingularDualPlural
Nominativesamṛddhavegam samṛddhavege samṛddhavegāni
Vocativesamṛddhavega samṛddhavege samṛddhavegāni
Accusativesamṛddhavegam samṛddhavege samṛddhavegāni
Instrumentalsamṛddhavegena samṛddhavegābhyām samṛddhavegaiḥ
Dativesamṛddhavegāya samṛddhavegābhyām samṛddhavegebhyaḥ
Ablativesamṛddhavegāt samṛddhavegābhyām samṛddhavegebhyaḥ
Genitivesamṛddhavegasya samṛddhavegayoḥ samṛddhavegānām
Locativesamṛddhavege samṛddhavegayoḥ samṛddhavegeṣu

Compound samṛddhavega -

Adverb -samṛddhavegam -samṛddhavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria