Declension table of samṛddhavegaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samṛddhavegaḥ | samṛddhavegau | samṛddhavegāḥ |
Vocative | samṛddhavega | samṛddhavegau | samṛddhavegāḥ |
Accusative | samṛddhavegam | samṛddhavegau | samṛddhavegān |
Instrumental | samṛddhavegena | samṛddhavegābhyām | samṛddhavegaiḥ |
Dative | samṛddhavegāya | samṛddhavegābhyām | samṛddhavegebhyaḥ |
Ablative | samṛddhavegāt | samṛddhavegābhyām | samṛddhavegebhyaḥ |
Genitive | samṛddhavegasya | samṛddhavegayoḥ | samṛddhavegānām |
Locative | samṛddhavege | samṛddhavegayoḥ | samṛddhavegeṣu |