Declension table of ?samṛddhatejas

Deva

NeuterSingularDualPlural
Nominativesamṛddhatejaḥ samṛddhatejasī samṛddhatejāṃsi
Vocativesamṛddhatejaḥ samṛddhatejasī samṛddhatejāṃsi
Accusativesamṛddhatejaḥ samṛddhatejasī samṛddhatejāṃsi
Instrumentalsamṛddhatejasā samṛddhatejobhyām samṛddhatejobhiḥ
Dativesamṛddhatejase samṛddhatejobhyām samṛddhatejobhyaḥ
Ablativesamṛddhatejasaḥ samṛddhatejobhyām samṛddhatejobhyaḥ
Genitivesamṛddhatejasaḥ samṛddhatejasoḥ samṛddhatejasām
Locativesamṛddhatejasi samṛddhatejasoḥ samṛddhatejaḥsu

Compound samṛddhatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria