Declension table of ?samṛddhārtha

Deva

MasculineSingularDualPlural
Nominativesamṛddhārthaḥ samṛddhārthau samṛddhārthāḥ
Vocativesamṛddhārtha samṛddhārthau samṛddhārthāḥ
Accusativesamṛddhārtham samṛddhārthau samṛddhārthān
Instrumentalsamṛddhārthena samṛddhārthābhyām samṛddhārthaiḥ samṛddhārthebhiḥ
Dativesamṛddhārthāya samṛddhārthābhyām samṛddhārthebhyaḥ
Ablativesamṛddhārthāt samṛddhārthābhyām samṛddhārthebhyaḥ
Genitivesamṛddhārthasya samṛddhārthayoḥ samṛddhārthānām
Locativesamṛddhārthe samṛddhārthayoḥ samṛddhārtheṣu

Compound samṛddhārtha -

Adverb -samṛddhārtham -samṛddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria