Declension table of samṛddha

Deva

NeuterSingularDualPlural
Nominativesamṛddham samṛddhe samṛddhāni
Vocativesamṛddha samṛddhe samṛddhāni
Accusativesamṛddham samṛddhe samṛddhāni
Instrumentalsamṛddhena samṛddhābhyām samṛddhaiḥ
Dativesamṛddhāya samṛddhābhyām samṛddhebhyaḥ
Ablativesamṛddhāt samṛddhābhyām samṛddhebhyaḥ
Genitivesamṛddhasya samṛddhayoḥ samṛddhānām
Locativesamṛddhe samṛddhayoḥ samṛddheṣu

Compound samṛddha -

Adverb -samṛddham -samṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria