Declension table of samṛddha

Deva

MasculineSingularDualPlural
Nominativesamṛddhaḥ samṛddhau samṛddhāḥ
Vocativesamṛddha samṛddhau samṛddhāḥ
Accusativesamṛddham samṛddhau samṛddhān
Instrumentalsamṛddhena samṛddhābhyām samṛddhaiḥ samṛddhebhiḥ
Dativesamṛddhāya samṛddhābhyām samṛddhebhyaḥ
Ablativesamṛddhāt samṛddhābhyām samṛddhebhyaḥ
Genitivesamṛddhasya samṛddhayoḥ samṛddhānām
Locativesamṛddhe samṛddhayoḥ samṛddheṣu

Compound samṛddha -

Adverb -samṛddham -samṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria