Declension table of ?salvadeśa

Deva

MasculineSingularDualPlural
Nominativesalvadeśaḥ salvadeśau salvadeśāḥ
Vocativesalvadeśa salvadeśau salvadeśāḥ
Accusativesalvadeśam salvadeśau salvadeśān
Instrumentalsalvadeśena salvadeśābhyām salvadeśaiḥ salvadeśebhiḥ
Dativesalvadeśāya salvadeśābhyām salvadeśebhyaḥ
Ablativesalvadeśāt salvadeśābhyām salvadeśebhyaḥ
Genitivesalvadeśasya salvadeśayoḥ salvadeśānām
Locativesalvadeśe salvadeśayoḥ salvadeśeṣu

Compound salvadeśa -

Adverb -salvadeśam -salvadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria