Declension table of ?salva

Deva

MasculineSingularDualPlural
Nominativesalvaḥ salvau salvāḥ
Vocativesalva salvau salvāḥ
Accusativesalvam salvau salvān
Instrumentalsalvena salvābhyām salvaiḥ salvebhiḥ
Dativesalvāya salvābhyām salvebhyaḥ
Ablativesalvāt salvābhyām salvebhyaḥ
Genitivesalvasya salvayoḥ salvānām
Locativesalve salvayoḥ salveṣu

Compound salva -

Adverb -salvam -salvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria