Declension table of ?salohita

Deva

NeuterSingularDualPlural
Nominativesalohitam salohite salohitāni
Vocativesalohita salohite salohitāni
Accusativesalohitam salohite salohitāni
Instrumentalsalohitena salohitābhyām salohitaiḥ
Dativesalohitāya salohitābhyām salohitebhyaḥ
Ablativesalohitāt salohitābhyām salohitebhyaḥ
Genitivesalohitasya salohitayoḥ salohitānām
Locativesalohite salohitayoḥ salohiteṣu

Compound salohita -

Adverb -salohitam -salohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria