Declension table of ?salohita

Deva

MasculineSingularDualPlural
Nominativesalohitaḥ salohitau salohitāḥ
Vocativesalohita salohitau salohitāḥ
Accusativesalohitam salohitau salohitān
Instrumentalsalohitena salohitābhyām salohitaiḥ salohitebhiḥ
Dativesalohitāya salohitābhyām salohitebhyaḥ
Ablativesalohitāt salohitābhyām salohitebhyaḥ
Genitivesalohitasya salohitayoḥ salohitānām
Locativesalohite salohitayoḥ salohiteṣu

Compound salohita -

Adverb -salohitam -salohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria